top of page
  • Наваграха Шакти

  • Sun – Om Hrim Sum Suryaya Namah

  • Moon – Om Shrim Som Somaya Namah

  • Mars – Om Krim Kum Kujaya Namah

  • Mercury – Om Aim Bum Budhaya Namah

  • Jupiter – Om Strim Brahm Brihaspataye Namah

  • Venus – Om Klim Shum Shukraya Namah

  • Saturn – Om Hlim Sham Shanaye Namah

  • Rahu – Om Dhum Ram Rahave Namah

  • Ketu – Om Hum Kem Ketave Namah

 

К Высшему Сиянию

Antarjyoti bahirjyoti pratyagjyoti paratparah
Jyotirjyoti swayamjyoti atmajyoti shivosmyaham

 

Свет внутри, свет снаружи, свет в себе, за пределами.
Свет фонарей, я сам свет, Я есть Свет, Я Шива!

 

Виды шакти.

 

      Солнце - Хрим, Харана Шакти, сила в руке, активизировать, привлекать и очаровывать.

     Луна - Shrim, Шарана Шакти, сила убежища, отказ, мира и радости

     Марс - Крим, Карана Шакти, сила действия, работы, мотивации и трансформации.

     Меркурий - Айм, Вачана Шакти, сила артикуляции, называния, руководство и обучение.

     Юпитер - Стрим, Старана Шакти, сила растет, разворачивается, цветет и развивается.

     Венера - Клим, Кама Шакти, сила любви, радости, довольства и выполнения.

     Сатурн - Хлим, Стамбхана Шакти, сила задержки, остановки, держа и завершения.

     Раху - Дхум, Дхавана Шакти, сила скрывающая, сокрытие, защита и подготовка.

     Кету - Хум, Хавана Шакти, сила размещения, жертвенности, разрушения и трансформации.

 

Navagraha stotra

Sun
Javaa kusuma sankasam kashyapeyam mahadutim
Tamorim sarva paapghnam pranatosmi divakaram

I pray Sun, who shines like the javaa flower, the descendent of Kaashyapa who destroys all sins, the enemy of darkness and the one with great brilliance.

Moon
Dadhi shankha tushaarabham ksheero darnava sambhavam
Namaami shashinam somam shambhor mukuta bhooshanam

I pray Moon whose cool rays resemble curds and the conch, who was born while churning the ocean of milk and who adorns the head of lord Shiva.

Mars
Dharanee garbha sambhootam vidyut kaanti samaprabham
Kumaram shakti hastam tam mangalam pranamamyaham

I pray Mars, the son of Earth, who shines with the brilliance of lightning, the youthful one who carries a spear in his hand.

Mercury
Priyangu kalika shyaamam roopena pratimam budham
Soumyam soumya gunopetam tam budham pranamamyaham

I pray Mercury, who is like the bud of millet and who is gentle by nature and has great gentle looks.

Jupiter
Devanaam cha rishinaam cha gurum kaanchan sannibhaam
Buddhi bhootam trilokesham tam namaami brihaspatim

I pray Jupiter, the celestial teacher, who shines like gold amongst the Devatas and the Rishis, and who is the embodiment of the intellect the three worlds.

Venus
Hima kundaa mrinalaabham daityanaam paramam gurum
Sarv shastra pravaktaaram bhargavem pranamamyaham

I pray Venus, who shines like the petals of the snow-white jasmine, the great guru of the Rakshasas who is possessed of all learning.

Saturn
Neelanjana samaabhasam ravi putram yamagrajam
Chaaya martanda sambhootam tam namaami shanaischaram

I pray Saturn, the slow moving son of Chaya and Sun, the elder brother of Yama, who has the appearance of black collyrium.

Rahu
Ardha Kaayam mahaa veeryam chandraditya vimardhanam
Simhika garbha sambhootam tam rahum pranamaamyaham

I pray Rahu, born of Simhikaa, who is of half a body and is a great warrior who eclipses the Moon and the Sun.

Ketu
Palaash pushpa sankaasham taraka graha mastakam
Roudram roudraatmakam ghoram tam ketum pranamaamyaham

I pray Ketu, who resembles the Palaasha flower, whose head resembles a star and who is fierce and terrifying.
 

Грахааштака наваграаха стотра.

 

ОМ БРАХМА МУРАРИ
ТРИПУРАНТАКАРИ
БХАНО ШАШИ БХУМИСУТО
БУДДХАш ЧА ГУРУш ЧА
ШУКРА ХА ШАНИ
РАХУ КЕТАВА


САРВА ГРАХА ШАНТИ
КАРА БХАВАНТУ

(вариант - Курванту сарве мама супрабхатам)

 

ОМ НАВАГРАХАЯ НАМАХА

АДИТЙЯЯ ЧА САМАЯ МАНГАЛАЯ БУДХАЯ ЧА
ГУРУ ШУКРА ШАНИ БХЙЯХ ЧА
РАХУВЕ КЕТАВЕ НАМАХА

 

 

Сурья

Puranokta Mantra
Japaa Kusuma Sankaasam - Kaasyapeyam Mahaath' Yuthim
Thamo 'urim Sarva Paapa Ganam - Pranathosmi Dhiwaakaram


Gayathri

1. Om Adityaaya Vidmahe divaakaraaya dheemahi, tannah suryah prachodayaat


2.Aswadhwajaaya Vidhmahe' - Paasa Hasthaaya Dheemahi
Thannah Soorya Pracho Dhayaath


Bija Mantra
Aum hram hrim hraum sah suryaya namah

 

ravi namaskāra ślōkaḥ

 

japākusuma saṁkāśaṁ kāśyapēyaṁ mahādyutiṁ|

tamōriṁ sarvapāpāghnaṁ praṇatōsmi divākaraṁ||

---

ravi pīḍāhara stotraṁ>

grahāṇāmādityō lōkarakṣaṇakārakaḥ|

viṣamasthānasaṁbhūtāṁ pīḍāṁ haratu mē raviḥ||

---

ravi gāyatrī maṁtraḥ>

ōṁ bhāskarāya vidmahējyōtiṣ karāya dhīmahi|

tannō ādittya pracōdayāt||

---

ravi bīja maṁtraḥ>

ōṁ hrāṁ hrīṁ hrauṁ saḥ ādityāya namaḥ|

 

Гаятри

Om kashyapeyaya vidmahe

theekshmanshavecha dheemahi

thanna Suryah Prachodayath

 

Адхи девата мантра

Om mahadevaya vidmahe

vyaghrajinaaya dheemahi

thanno Rudra Prachodayath

 

Пратьядхи девата мантра

Om kashyapeyaya vidmahe

theekshamanshavecha dheemahi

thanna Suryah Prachodayath

 

Surya Namaskar

 

Чандра.

caṁdra namaskāra ślōkaḥ

dadhi śaṁkhatuṣārābhaṁ kṣīrōdārṇava saṁbhavaṁ|

namāmi śaśīnāṁ sōmaṁ śaṁbhōrmukuṭa bhūṣaṇaṁ||

---

caṁdra pīḍāhara stotraṁ

rōhiṇīśa: sudhāmūrtiḥ sudhāgātraḥ sudhāśanaḥ|

viṣamasthānasaṁbhūtāṁ pīḍāṁharatu mē vidhuḥ||

---

caṁdra gāyatrī maṁtraḥ

ōṁ sōmarājāya vidmahē mahārājāya dhīmahī|

tannaścaṁdra pracōdayāt||

---

caṁdra bīja maṁtraḥ

ōṁ śrāṁ śrīṁ śrauṁ saḥ caṁdrāya namaḥ|

 

Гаятри

Om nishakaraya vidmahe

kalanathaya dheemahi

thanna chandrah prachodayath

 

Адхи девата мантра

Om ramadevyai cha vidmahe

vishnupathnai cha dheemahi

thanno lakshmi prachodayath

 

Пратьядхи девата мантра

Om rasarupabhyo vidmahe

dravathmakabhyo dheemahi

thanna aapah prachodayath

 

Мангала.

aṁgāraka namaskāra ślōkaḥ

dharaṇī garbhasaṁbhūtam vidyutkāṁti samaprabhaṁ|

kumāram śaktihastaṁ camaṁgalam praṇamāmyahaṁ||

---

aṁgāraka pīḍāhara stotraṁ

bhūmiputrō mahātējō jagatāma bhayakrutsadā|

vrṣṭikrdrṣṭiharatārca pīḍāṁ haratu mēkujaḥ||

---

aṁgāraka gāyatrī maṁtraḥ

ōṁ aṁgārakāya vidmahē śaktihastāya dhīmahī|

tannō bhaumaḥ pracōdayāt||

---

aṁgāraka bīja maṁtraḥ

ōṁ krāṁ krīṁ krauṁ saḥ bhaumāya namaḥ

 

Гаятри

Om bhumi putraya vidmahe

rakta grahaya dheemahi

thanna kujah prachodayath

 

Адхи девата мантра

Om vasundharayai vidmahe

varthula kruthyai dheemahi

thanna pruthvee prachodayath

 

Пратьядхи девата мантра

Om khetrapalaya vidmahe

kshithipathaye dheemahi

thanna kshetrapathi prachodayath

 

Будха.

budha namaskāra ślōkaḥ

priyaṁṅgukalikāśyāmaṁ rūpēṇāpratimaṁ budhaṁ|

saumyaṁ saumyaguṇōpētaṁ taṁbudhaṁ praṇamāmyahaṁ||

---

budha pīḍāhara stotraṁ

utvātarūpī jagatāṁ caṁdraputrō mahādyutiḥ|

vidvānpīḍāṁ haratu mē budhaḥ||

---

budha gāyatrī maṁtraḥ

ōṁ gajadhvajāya vidmahē sōmahastāya dhīmahī|

tannō budhaḥ pracōdayāt||

---

budha bīja maṁtraḥ

ōṁ brāṁ brīṁ brau saḥ budhāya namaḥ|

 

Гаятри

Om Chandra putraya vidmahe

ilaa pathaye dheemahi

thanno budhah prachodayath

 

Адхи девата мантра

Om vasudevaya vidmahe

trivkramaya dheemahi

thanno vishnu prachodayath

 

Пратьядхи девата мантра

Om chaturbhujaya vidmahe

vanamalaya dheemahi

thanno narayanah prachodayath

 

Гуру.

guru namaskāra ślōkaḥ

dēvānāṁca rṣīṇāṁ ca guru kāṁcana sannibhaṁ|

buddhibhūtaṁ trilōkēśaṁ taṁ namāmi brhaspataṁ||

---

guru pīḍāhara stotraṁ

dēvamaṁtri viśālākṣaḥ sadā lōkahitērataḥ|

anēka śiṣyasaṁpūrṇaḥ pīḍāṁ haratu mē guruḥ||

---

guru gāyatrī maṁtraḥ

ōṁ āṅgīrasāya vidmahē surācāryāya dhīmahī|

tannō guruḥ pracōdayāt||

---

guru bīja maṁtraḥ

ōṁ grāṁ grīṁ grau saḥ guravē namaḥ|

 

Гаятри

Om taranathaya vidmahe

deva gurave dheemahi

thanno guruh prachodayath

 

Адхи девата мантра

Om chaturmukhaya vidmahe

vishnuputraya dheemahi

thanno brahma prachodayath

 

Пратьядхи девата мантра

Om sahasrakshaya vidmahe

trilokashaya dheemahi

thanno indrah prachodayath

 

Шукра.

śukra namaskāra ślōkaḥ

himakuṁdamrṇālābhaṁ daityānāṁ paramaṁ guruṁ|

sarvaśāstra pravaktāraṁ bhārgavaṁpraṇamāmyahaṁ||

 

śukra pīḍāhara stotraṁ

daityamaṁtri gurustēṣāṁ praṇavaśca mahādyutiḥ|

prabhustārā grahāṇāṁ ca pīḍāṁ haratu mēbhrguḥ||

 

śukra gāyatrī maṁtraḥ

ōṁ bhārgavāya vidmahē asurācāryāya dhīmahī|

tannō śukra pracōdayāt||

 

śukra bīja maṁtraḥ

ōṁ drāṁ drīṁ drauṁ saḥ śukrāya namaḥ||

 

Гаятри

Om bruguvamshyaya vidmahe

daithyacharyaya dheemahi

thanna skukra prachodayath

 

Адхи девата мантра

Om devanathaya vidmahe

ekanathaya dheemahi

thanna indra maruthvan prachodayath

 

Пратьядхи девата мантра

Om indra shaktyaicha vidmahe

trilokeshayaicha dheemahi

thanna indrani prachodayath

 

Шани.

śani namaskāra ślōkaḥ

nīlāṁjana samābhāsaṁ raviputraṁ yamāgrajaṁ|

chāyāmārtāṁḍa saṁbhūtaṁ taṁ namāmi śanaiścaraṁ||

 

śani pīḍāhara stotraṁ

sūryaputrō dhīrghadēhō viśālākṣa śivapriyaḥ|

dhīrghācāraḥ prasannātma pīḍāṁ haratu mē śaniḥ||

 

śani gāyatrī maṁtraḥ

ōṁ śanaiścarāya vidmahē chāyāputrāya dhīmahī|

tannō maṁdaḥ pracōdayāt||

 

śani bīja maṁtraḥ

ōṁ prāṁ prīṁ prauṁ saḥ śanaiścarāya namaḥ||

 

Гаятри

Om shanaischaraya vidmahe

neeladehaya dheemahi

thanna shani prachodayath

 

Адхи девата мантра

Om prethanathaya vidmahe

dharmarajaya dheemahi

thanno yama prachodayath

 

Пратьядхи девата мантра

Om srusti karthrecha vidmahe

pravrutthi dharmaya dheemahi

thanna prajapathi prachodayath

 

Раху.

rāhu namaskāra ślokaḥ

ardhakāyaṃ mahāvīryaṃ caṃdrāditya vimardhanaṃ|

siṃhikāgarbha saṃbhūtaṃ taṃ rāhuṃpraṇamāmyahaṃ||

 

rāhu pīḍāhara stotraṃ

mahāśīrṣo mahāvaktro dīrghadaṃṣṭro mahābalaḥ|

atanuścordhvakeśaśca pīḍāṃ haratu meśikhī||

 

rāhu gāyatrī maṃtraḥ

oṃ nāgadhvajāya vidmahe padmahastāya dhīmahī|

tanno rāhu pracodayāt||

 

rāhu bīja maṃtraḥ

oṃ bhrāṃ bhrīṃ bhrauṃ saḥ rāhave namaḥ|

 

Гаятри

Om ardhakayaya vidmahe

simhika suthaya dheemahi

thanno rahu prachodayath

 

Адхи девата мантра

Om vanchapradayai vidmahe

surabhi rupinyai dheemahi

thanno gausscha prachodayath

 

Пратьядхи девата мантра

Om nagarupaya vidmahe

kadraveyaya dheemahi

thanna sarpa prachodayath

 

Кету.

kētu namaskāra ślōkaḥ

phalāśapuṣpa saṁkāśaṁ tārakāgraha mastakaṁ| raudraṁ raudrātmaka

ṁ ghōraṁ taṁ kētuṁ praṇamāmyahaṁ||

 

kētu pīḍāhara stotraṁ

anēkarūpa varṇaiśca śataśōtha sahasraśaḥ|

utvātarūpī jagatāṁ pīḍāṁ haratu mē tamaḥ||

 

kētu gāyatrī maṁtraḥ

ōṁ jaiminī gōtrāya vidmahē dhūmravarṇāya dhīmahī|

tannō kētu pracōdayāt||

 

kētu bīja maṁtraḥ

ōṁ strāṁ strīṁ strauṁ saḥ kētavē namaḥ|

 

Гаятри

Om purvakayaya vidmahe

simhika sarpasirshaya dheemahi

thanno ketu prachodayath

 

Адхи девата мантра

Om karma lekhakaya vidmahe

kaalaganakaya dheemahi

thanno chitragupta prachodayath

 

Пратьядхи девата мантра

Om ashtabhujaya vidmahe

vaaninathaya dheemahi

thanno brahma prachodayath

 

1. Ганеша-гаятри, устраняющая препятствия, дающая контроль над умом и чувствами:

АУМ ЭКАДАНТАЙЯ ВИДМАХЕ, ВАКРАТУНДАЙЯ ДХИМАХИ ТАННО БУДДХИХ ПРАЧОДАЙЯТ.

2. Вишну-Гаятри, несущая благополучие, в том числе и семейное:

АУМ НАРАЙЯНАЙЯ ВИДМАХЕ, ВАСУДЕВАЙЯ ДХИМАХИ ТАННО ВИШНУХ ПРАЧОДАЙЯТ.

3. Шива-Гаятри, дарящая мир, процветание и разрушение затруднений:

АУМ ПАНЧВАКТРАЙЯ ВИДМАХЕ, МАХАДЕВАЙЯ ДХИМАХИ ТАННО РУДРАХ ПРАЧОДАЙЯТ.

 

подробнее о мантра-видье

 

Смотреть также

Мантры и гимны Audio

 

Храмы наваграх

 

Наваратна

Янтры

 

Сила

 

Астролатрія

 

 

Денис Куталёв

АСТРОЛОГИЯ
КАК ИСТОРИКО-КУЛЬТУРНЫЙ ФЕНОМЕН 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

bottom of page